Declension table of ?devayuktā

Deva

FeminineSingularDualPlural
Nominativedevayuktā devayukte devayuktāḥ
Vocativedevayukte devayukte devayuktāḥ
Accusativedevayuktām devayukte devayuktāḥ
Instrumentaldevayuktayā devayuktābhyām devayuktābhiḥ
Dativedevayuktāyai devayuktābhyām devayuktābhyaḥ
Ablativedevayuktāyāḥ devayuktābhyām devayuktābhyaḥ
Genitivedevayuktāyāḥ devayuktayoḥ devayuktānām
Locativedevayuktāyām devayuktayoḥ devayuktāsu

Adverb -devayuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria