Declension table of ?devayukta

Deva

MasculineSingularDualPlural
Nominativedevayuktaḥ devayuktau devayuktāḥ
Vocativedevayukta devayuktau devayuktāḥ
Accusativedevayuktam devayuktau devayuktān
Instrumentaldevayuktena devayuktābhyām devayuktaiḥ devayuktebhiḥ
Dativedevayuktāya devayuktābhyām devayuktebhyaḥ
Ablativedevayuktāt devayuktābhyām devayuktebhyaḥ
Genitivedevayuktasya devayuktayoḥ devayuktānām
Locativedevayukte devayuktayoḥ devayukteṣu

Compound devayukta -

Adverb -devayuktam -devayuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria