Declension table of ?devayaśasa

Deva

NeuterSingularDualPlural
Nominativedevayaśasam devayaśase devayaśasāni
Vocativedevayaśasa devayaśase devayaśasāni
Accusativedevayaśasam devayaśase devayaśasāni
Instrumentaldevayaśasena devayaśasābhyām devayaśasaiḥ
Dativedevayaśasāya devayaśasābhyām devayaśasebhyaḥ
Ablativedevayaśasāt devayaśasābhyām devayaśasebhyaḥ
Genitivedevayaśasasya devayaśasayoḥ devayaśasānām
Locativedevayaśase devayaśasayoḥ devayaśaseṣu

Compound devayaśasa -

Adverb -devayaśasam -devayaśasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria