Declension table of devayajña

Deva

MasculineSingularDualPlural
Nominativedevayajñaḥ devayajñau devayajñāḥ
Vocativedevayajña devayajñau devayajñāḥ
Accusativedevayajñam devayajñau devayajñān
Instrumentaldevayajñena devayajñābhyām devayajñaiḥ
Dativedevayajñāya devayajñābhyām devayajñebhyaḥ
Ablativedevayajñāt devayajñābhyām devayajñebhyaḥ
Genitivedevayajñasya devayajñayoḥ devayajñānām
Locativedevayajñe devayajñayoḥ devayajñeṣu

Compound devayajña -

Adverb -devayajñam -devayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria