Declension table of ?devayajana

Deva

NeuterSingularDualPlural
Nominativedevayajanam devayajane devayajanāni
Vocativedevayajana devayajane devayajanāni
Accusativedevayajanam devayajane devayajanāni
Instrumentaldevayajanena devayajanābhyām devayajanaiḥ
Dativedevayajanāya devayajanābhyām devayajanebhyaḥ
Ablativedevayajanāt devayajanābhyām devayajanebhyaḥ
Genitivedevayajanasya devayajanayoḥ devayajanānām
Locativedevayajane devayajanayoḥ devayajaneṣu

Compound devayajana -

Adverb -devayajanam -devayajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria