Declension table of ?devayajana

Deva

MasculineSingularDualPlural
Nominativedevayajanaḥ devayajanau devayajanāḥ
Vocativedevayajana devayajanau devayajanāḥ
Accusativedevayajanam devayajanau devayajanān
Instrumentaldevayajanena devayajanābhyām devayajanaiḥ devayajanebhiḥ
Dativedevayajanāya devayajanābhyām devayajanebhyaḥ
Ablativedevayajanāt devayajanābhyām devayajanebhyaḥ
Genitivedevayajanasya devayajanayoḥ devayajanānām
Locativedevayajane devayajanayoḥ devayajaneṣu

Compound devayajana -

Adverb -devayajanam -devayajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria