Declension table of ?devayāvarī

Deva

FeminineSingularDualPlural
Nominativedevayāvarī devayāvaryau devayāvaryaḥ
Vocativedevayāvari devayāvaryau devayāvaryaḥ
Accusativedevayāvarīm devayāvaryau devayāvarīḥ
Instrumentaldevayāvaryā devayāvarībhyām devayāvarībhiḥ
Dativedevayāvaryai devayāvarībhyām devayāvarībhyaḥ
Ablativedevayāvaryāḥ devayāvarībhyām devayāvarībhyaḥ
Genitivedevayāvaryāḥ devayāvaryoḥ devayāvarīṇām
Locativedevayāvaryām devayāvaryoḥ devayāvarīṣu

Compound devayāvari - devayāvarī -

Adverb -devayāvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria