Declension table of ?devayāvan

Deva

NeuterSingularDualPlural
Nominativedevayāva devayāvnī devayāvanī devayāvāni
Vocativedevayāvan devayāva devayāvnī devayāvanī devayāvāni
Accusativedevayāva devayāvnī devayāvanī devayāvāni
Instrumentaldevayāvnā devayāvabhyām devayāvabhiḥ
Dativedevayāvne devayāvabhyām devayāvabhyaḥ
Ablativedevayāvnaḥ devayāvabhyām devayāvabhyaḥ
Genitivedevayāvnaḥ devayāvnoḥ devayāvnām
Locativedevayāvni devayāvani devayāvnoḥ devayāvasu

Compound devayāva -

Adverb -devayāva -devayāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria