Declension table of ?devayātu

Deva

MasculineSingularDualPlural
Nominativedevayātuḥ devayātū devayātavaḥ
Vocativedevayāto devayātū devayātavaḥ
Accusativedevayātum devayātū devayātūn
Instrumentaldevayātunā devayātubhyām devayātubhiḥ
Dativedevayātave devayātubhyām devayātubhyaḥ
Ablativedevayātoḥ devayātubhyām devayātubhyaḥ
Genitivedevayātoḥ devayātvoḥ devayātūnām
Locativedevayātau devayātvoḥ devayātuṣu

Compound devayātu -

Adverb -devayātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria