Declension table of ?devayānīya

Deva

NeuterSingularDualPlural
Nominativedevayānīyam devayānīye devayānīyāni
Vocativedevayānīya devayānīye devayānīyāni
Accusativedevayānīyam devayānīye devayānīyāni
Instrumentaldevayānīyena devayānīyābhyām devayānīyaiḥ
Dativedevayānīyāya devayānīyābhyām devayānīyebhyaḥ
Ablativedevayānīyāt devayānīyābhyām devayānīyebhyaḥ
Genitivedevayānīyasya devayānīyayoḥ devayānīyānām
Locativedevayānīye devayānīyayoḥ devayānīyeṣu

Compound devayānīya -

Adverb -devayānīyam -devayānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria