Declension table of ?devayānīya

Deva

MasculineSingularDualPlural
Nominativedevayānīyaḥ devayānīyau devayānīyāḥ
Vocativedevayānīya devayānīyau devayānīyāḥ
Accusativedevayānīyam devayānīyau devayānīyān
Instrumentaldevayānīyena devayānīyābhyām devayānīyaiḥ devayānīyebhiḥ
Dativedevayānīyāya devayānīyābhyām devayānīyebhyaḥ
Ablativedevayānīyāt devayānīyābhyām devayānīyebhyaḥ
Genitivedevayānīyasya devayānīyayoḥ devayānīyānām
Locativedevayānīye devayānīyayoḥ devayānīyeṣu

Compound devayānīya -

Adverb -devayānīyam -devayānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria