Declension table of devayāna

Deva

NeuterSingularDualPlural
Nominativedevayānam devayāne devayānāni
Vocativedevayāna devayāne devayānāni
Accusativedevayānam devayāne devayānāni
Instrumentaldevayānena devayānābhyām devayānaiḥ
Dativedevayānāya devayānābhyām devayānebhyaḥ
Ablativedevayānāt devayānābhyām devayānebhyaḥ
Genitivedevayānasya devayānayoḥ devayānānām
Locativedevayāne devayānayoḥ devayāneṣu

Compound devayāna -

Adverb -devayānam -devayānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria