Declension table of devayāna

Deva

MasculineSingularDualPlural
Nominativedevayānaḥ devayānau devayānāḥ
Vocativedevayāna devayānau devayānāḥ
Accusativedevayānam devayānau devayānān
Instrumentaldevayānena devayānābhyām devayānaiḥ devayānebhiḥ
Dativedevayānāya devayānābhyām devayānebhyaḥ
Ablativedevayānāt devayānābhyām devayānebhyaḥ
Genitivedevayānasya devayānayoḥ devayānānām
Locativedevayāne devayānayoḥ devayāneṣu

Compound devayāna -

Adverb -devayānam -devayānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria