Declension table of ?devayājñika

Deva

MasculineSingularDualPlural
Nominativedevayājñikaḥ devayājñikau devayājñikāḥ
Vocativedevayājñika devayājñikau devayājñikāḥ
Accusativedevayājñikam devayājñikau devayājñikān
Instrumentaldevayājñikena devayājñikābhyām devayājñikaiḥ devayājñikebhiḥ
Dativedevayājñikāya devayājñikābhyām devayājñikebhyaḥ
Ablativedevayājñikāt devayājñikābhyām devayājñikebhyaḥ
Genitivedevayājñikasya devayājñikayoḥ devayājñikānām
Locativedevayājñike devayājñikayoḥ devayājñikeṣu

Compound devayājñika -

Adverb -devayājñikam -devayājñikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria