Declension table of ?devayājinī

Deva

FeminineSingularDualPlural
Nominativedevayājinī devayājinyau devayājinyaḥ
Vocativedevayājini devayājinyau devayājinyaḥ
Accusativedevayājinīm devayājinyau devayājinīḥ
Instrumentaldevayājinyā devayājinībhyām devayājinībhiḥ
Dativedevayājinyai devayājinībhyām devayājinībhyaḥ
Ablativedevayājinyāḥ devayājinībhyām devayājinībhyaḥ
Genitivedevayājinyāḥ devayājinyoḥ devayājinīnām
Locativedevayājinyām devayājinyoḥ devayājinīṣu

Compound devayājini - devayājinī -

Adverb -devayājini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria