Declension table of ?devayājin

Deva

MasculineSingularDualPlural
Nominativedevayājī devayājinau devayājinaḥ
Vocativedevayājin devayājinau devayājinaḥ
Accusativedevayājinam devayājinau devayājinaḥ
Instrumentaldevayājinā devayājibhyām devayājibhiḥ
Dativedevayājine devayājibhyām devayājibhyaḥ
Ablativedevayājinaḥ devayājibhyām devayājibhyaḥ
Genitivedevayājinaḥ devayājinoḥ devayājinām
Locativedevayājini devayājinoḥ devayājiṣu

Compound devayāji -

Adverb -devayāji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria