Declension table of ?devavratā

Deva

FeminineSingularDualPlural
Nominativedevavratā devavrate devavratāḥ
Vocativedevavrate devavrate devavratāḥ
Accusativedevavratām devavrate devavratāḥ
Instrumentaldevavratayā devavratābhyām devavratābhiḥ
Dativedevavratāyai devavratābhyām devavratābhyaḥ
Ablativedevavratāyāḥ devavratābhyām devavratābhyaḥ
Genitivedevavratāyāḥ devavratayoḥ devavratānām
Locativedevavratāyām devavratayoḥ devavratāsu

Adverb -devavratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria