Declension table of devavrata

Deva

NeuterSingularDualPlural
Nominativedevavratam devavrate devavratāni
Vocativedevavrata devavrate devavratāni
Accusativedevavratam devavrate devavratāni
Instrumentaldevavratena devavratābhyām devavrataiḥ
Dativedevavratāya devavratābhyām devavratebhyaḥ
Ablativedevavratāt devavratābhyām devavratebhyaḥ
Genitivedevavratasya devavratayoḥ devavratānām
Locativedevavrate devavratayoḥ devavrateṣu

Compound devavrata -

Adverb -devavratam -devavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria