Declension table of devavrata

Deva

MasculineSingularDualPlural
Nominativedevavrataḥ devavratau devavratāḥ
Vocativedevavrata devavratau devavratāḥ
Accusativedevavratam devavratau devavratān
Instrumentaldevavratena devavratābhyām devavrataiḥ devavratebhiḥ
Dativedevavratāya devavratābhyām devavratebhyaḥ
Ablativedevavratāt devavratābhyām devavratebhyaḥ
Genitivedevavratasya devavratayoḥ devavratānām
Locativedevavrate devavratayoḥ devavrateṣu

Compound devavrata -

Adverb -devavratam -devavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria