Declension table of ?devaviśā

Deva

FeminineSingularDualPlural
Nominativedevaviśā devaviśe devaviśāḥ
Vocativedevaviśe devaviśe devaviśāḥ
Accusativedevaviśām devaviśe devaviśāḥ
Instrumentaldevaviśayā devaviśābhyām devaviśābhiḥ
Dativedevaviśāyai devaviśābhyām devaviśābhyaḥ
Ablativedevaviśāyāḥ devaviśābhyām devaviśābhyaḥ
Genitivedevaviśāyāḥ devaviśayoḥ devaviśānām
Locativedevaviśāyām devaviśayoḥ devaviśāsu

Adverb -devaviśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria