Declension table of ?devavī_ā

Deva

FeminineSingularDualPlural
Nominativedevavī_ā devavī_e devavī_āḥ
Vocativedevavī_e devavī_e devavī_āḥ
Accusativedevavī_ām devavī_e devavī_āḥ
Instrumentaldevavī_ayā devavī_ābhyām devavī_ābhiḥ
Dativedevavī_āyai devavī_ābhyām devavī_ābhyaḥ
Ablativedevavī_āyāḥ devavī_ābhyām devavī_ābhyaḥ
Genitivedevavī_āyāḥ devavī_ayoḥ devavī_ānām
Locativedevavī_āyām devavī_ayoḥ devavī_āsu

Adverb -devavī_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria