Declension table of ?devavī

Deva

MasculineSingularDualPlural
Nominativedevavīḥ devavyā devavyaḥ
Vocativedevavīḥ devavi devavyā devavyaḥ
Accusativedevavyam devavyā devavyaḥ
Instrumentaldevavyā devavībhyām devavībhiḥ
Dativedevavye devavībhyām devavībhyaḥ
Ablativedevavyaḥ devavībhyām devavībhyaḥ
Genitivedevavyaḥ devavyoḥ devavīnām
Locativedevavyi devavyām devavyoḥ devavīṣu

Compound devavi - devavī -

Adverb -devavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria