Declension table of ?devavidyā

Deva

FeminineSingularDualPlural
Nominativedevavidyā devavidye devavidyāḥ
Vocativedevavidye devavidye devavidyāḥ
Accusativedevavidyām devavidye devavidyāḥ
Instrumentaldevavidyayā devavidyābhyām devavidyābhiḥ
Dativedevavidyāyai devavidyābhyām devavidyābhyaḥ
Ablativedevavidyāyāḥ devavidyābhyām devavidyābhyaḥ
Genitivedevavidyāyāḥ devavidyayoḥ devavidyānām
Locativedevavidyāyām devavidyayoḥ devavidyāsu

Adverb -devavidyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria