Declension table of ?devavid

Deva

MasculineSingularDualPlural
Nominativedevavit devavidau devavidaḥ
Vocativedevavit devavidau devavidaḥ
Accusativedevavidam devavidau devavidaḥ
Instrumentaldevavidā devavidbhyām devavidbhiḥ
Dativedevavide devavidbhyām devavidbhyaḥ
Ablativedevavidaḥ devavidbhyām devavidbhyaḥ
Genitivedevavidaḥ devavidoḥ devavidām
Locativedevavidi devavidoḥ devavitsu

Compound devavit -

Adverb -devavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria