Declension table of ?devavibhāga

Deva

MasculineSingularDualPlural
Nominativedevavibhāgaḥ devavibhāgau devavibhāgāḥ
Vocativedevavibhāga devavibhāgau devavibhāgāḥ
Accusativedevavibhāgam devavibhāgau devavibhāgān
Instrumentaldevavibhāgena devavibhāgābhyām devavibhāgaiḥ devavibhāgebhiḥ
Dativedevavibhāgāya devavibhāgābhyām devavibhāgebhyaḥ
Ablativedevavibhāgāt devavibhāgābhyām devavibhāgebhyaḥ
Genitivedevavibhāgasya devavibhāgayoḥ devavibhāgānām
Locativedevavibhāge devavibhāgayoḥ devavibhāgeṣu

Compound devavibhāga -

Adverb -devavibhāgam -devavibhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria