Declension table of ?devaveśman

Deva

NeuterSingularDualPlural
Nominativedevaveśma devaveśmanī devaveśmāni
Vocativedevaveśman devaveśma devaveśmanī devaveśmāni
Accusativedevaveśma devaveśmanī devaveśmāni
Instrumentaldevaveśmanā devaveśmabhyām devaveśmabhiḥ
Dativedevaveśmane devaveśmabhyām devaveśmabhyaḥ
Ablativedevaveśmanaḥ devaveśmabhyām devaveśmabhyaḥ
Genitivedevaveśmanaḥ devaveśmanoḥ devaveśmanām
Locativedevaveśmani devaveśmanoḥ devaveśmasu

Compound devaveśma -

Adverb -devaveśma -devaveśmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria