Declension table of ?devavatī

Deva

FeminineSingularDualPlural
Nominativedevavatī devavatyau devavatyaḥ
Vocativedevavati devavatyau devavatyaḥ
Accusativedevavatīm devavatyau devavatīḥ
Instrumentaldevavatyā devavatībhyām devavatībhiḥ
Dativedevavatyai devavatībhyām devavatībhyaḥ
Ablativedevavatyāḥ devavatībhyām devavatībhyaḥ
Genitivedevavatyāḥ devavatyoḥ devavatīnām
Locativedevavatyām devavatyoḥ devavatīṣu

Compound devavati - devavatī -

Adverb -devavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria