Declension table of ?devavarya

Deva

MasculineSingularDualPlural
Nominativedevavaryaḥ devavaryau devavaryāḥ
Vocativedevavarya devavaryau devavaryāḥ
Accusativedevavaryam devavaryau devavaryān
Instrumentaldevavaryeṇa devavaryābhyām devavaryaiḥ
Dativedevavaryāya devavaryābhyām devavaryebhyaḥ
Ablativedevavaryāt devavaryābhyām devavaryebhyaḥ
Genitivedevavaryasya devavaryayoḥ devavaryāṇām
Locativedevavarye devavaryayoḥ devavaryeṣu

Compound devavarya -

Adverb -devavaryam -devavaryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria