Declension table of ?devavaryaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | devavaryaḥ | devavaryau | devavaryāḥ |
Vocative | devavarya | devavaryau | devavaryāḥ |
Accusative | devavaryam | devavaryau | devavaryān |
Instrumental | devavaryeṇa | devavaryābhyām | devavaryaiḥ |
Dative | devavaryāya | devavaryābhyām | devavaryebhyaḥ |
Ablative | devavaryāt | devavaryābhyām | devavaryebhyaḥ |
Genitive | devavaryasya | devavaryayoḥ | devavaryāṇām |
Locative | devavarye | devavaryayoḥ | devavaryeṣu |