Declension table of ?devavartman

Deva

NeuterSingularDualPlural
Nominativedevavartma devavartmanī devavartmāni
Vocativedevavartman devavartma devavartmanī devavartmāni
Accusativedevavartma devavartmanī devavartmāni
Instrumentaldevavartmanā devavartmabhyām devavartmabhiḥ
Dativedevavartmane devavartmabhyām devavartmabhyaḥ
Ablativedevavartmanaḥ devavartmabhyām devavartmabhyaḥ
Genitivedevavartmanaḥ devavartmanoḥ devavartmanām
Locativedevavartmani devavartmanoḥ devavartmasu

Compound devavartma -

Adverb -devavartma -devavartmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria