Declension table of ?devavarman

Deva

NeuterSingularDualPlural
Nominativedevavarma devavarmaṇī devavarmāṇi
Vocativedevavarman devavarma devavarmaṇī devavarmāṇi
Accusativedevavarma devavarmaṇī devavarmāṇi
Instrumentaldevavarmaṇā devavarmabhyām devavarmabhiḥ
Dativedevavarmaṇe devavarmabhyām devavarmabhyaḥ
Ablativedevavarmaṇaḥ devavarmabhyām devavarmabhyaḥ
Genitivedevavarmaṇaḥ devavarmaṇoḥ devavarmaṇām
Locativedevavarmaṇi devavarmaṇoḥ devavarmasu

Compound devavarma -

Adverb -devavarma -devavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria