Declension table of ?devavardhana

Deva

MasculineSingularDualPlural
Nominativedevavardhanaḥ devavardhanau devavardhanāḥ
Vocativedevavardhana devavardhanau devavardhanāḥ
Accusativedevavardhanam devavardhanau devavardhanān
Instrumentaldevavardhanena devavardhanābhyām devavardhanaiḥ devavardhanebhiḥ
Dativedevavardhanāya devavardhanābhyām devavardhanebhyaḥ
Ablativedevavardhanāt devavardhanābhyām devavardhanebhyaḥ
Genitivedevavardhanasya devavardhanayoḥ devavardhanānām
Locativedevavardhane devavardhanayoḥ devavardhaneṣu

Compound devavardhana -

Adverb -devavardhanam -devavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria