Declension table of ?devavardhaki

Deva

MasculineSingularDualPlural
Nominativedevavardhakiḥ devavardhakī devavardhakayaḥ
Vocativedevavardhake devavardhakī devavardhakayaḥ
Accusativedevavardhakim devavardhakī devavardhakīn
Instrumentaldevavardhakinā devavardhakibhyām devavardhakibhiḥ
Dativedevavardhakaye devavardhakibhyām devavardhakibhyaḥ
Ablativedevavardhakeḥ devavardhakibhyām devavardhakibhyaḥ
Genitivedevavardhakeḥ devavardhakyoḥ devavardhakīnām
Locativedevavardhakau devavardhakyoḥ devavardhakiṣu

Compound devavardhaki -

Adverb -devavardhaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria