Declension table of ?devavara

Deva

NeuterSingularDualPlural
Nominativedevavaram devavare devavarāṇi
Vocativedevavara devavare devavarāṇi
Accusativedevavaram devavare devavarāṇi
Instrumentaldevavareṇa devavarābhyām devavaraiḥ
Dativedevavarāya devavarābhyām devavarebhyaḥ
Ablativedevavarāt devavarābhyām devavarebhyaḥ
Genitivedevavarasya devavarayoḥ devavarāṇām
Locativedevavare devavarayoḥ devavareṣu

Compound devavara -

Adverb -devavaram -devavarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria