Declension table of ?devavara

Deva

MasculineSingularDualPlural
Nominativedevavaraḥ devavarau devavarāḥ
Vocativedevavara devavarau devavarāḥ
Accusativedevavaram devavarau devavarān
Instrumentaldevavareṇa devavarābhyām devavaraiḥ devavarebhiḥ
Dativedevavarāya devavarābhyām devavarebhyaḥ
Ablativedevavarāt devavarābhyām devavarebhyaḥ
Genitivedevavarasya devavarayoḥ devavarāṇām
Locativedevavare devavarayoḥ devavareṣu

Compound devavara -

Adverb -devavaram -devavarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria