Declension table of ?devavaraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | devavaraḥ | devavarau | devavarāḥ |
Vocative | devavara | devavarau | devavarāḥ |
Accusative | devavaram | devavarau | devavarān |
Instrumental | devavareṇa | devavarābhyām | devavaraiḥ |
Dative | devavarāya | devavarābhyām | devavarebhyaḥ |
Ablative | devavarāt | devavarābhyām | devavarebhyaḥ |
Genitive | devavarasya | devavarayoḥ | devavarāṇām |
Locative | devavare | devavarayoḥ | devavareṣu |