Declension table of ?devavarṣa

Deva

NeuterSingularDualPlural
Nominativedevavarṣam devavarṣe devavarṣāṇi
Vocativedevavarṣa devavarṣe devavarṣāṇi
Accusativedevavarṣam devavarṣe devavarṣāṇi
Instrumentaldevavarṣeṇa devavarṣābhyām devavarṣaiḥ
Dativedevavarṣāya devavarṣābhyām devavarṣebhyaḥ
Ablativedevavarṣāt devavarṣābhyām devavarṣebhyaḥ
Genitivedevavarṣasya devavarṣayoḥ devavarṣāṇām
Locativedevavarṣe devavarṣayoḥ devavarṣeṣu

Compound devavarṣa -

Adverb -devavarṣam -devavarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria