Declension table of ?devavarṣa

Deva

MasculineSingularDualPlural
Nominativedevavarṣaḥ devavarṣau devavarṣāḥ
Vocativedevavarṣa devavarṣau devavarṣāḥ
Accusativedevavarṣam devavarṣau devavarṣān
Instrumentaldevavarṣeṇa devavarṣābhyām devavarṣaiḥ devavarṣebhiḥ
Dativedevavarṣāya devavarṣābhyām devavarṣebhyaḥ
Ablativedevavarṣāt devavarṣābhyām devavarṣebhyaḥ
Genitivedevavarṣasya devavarṣayoḥ devavarṣāṇām
Locativedevavarṣe devavarṣayoḥ devavarṣeṣu

Compound devavarṣa -

Adverb -devavarṣam -devavarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria