Declension table of ?devavanda

Deva

NeuterSingularDualPlural
Nominativedevavandam devavande devavandāni
Vocativedevavanda devavande devavandāni
Accusativedevavandam devavande devavandāni
Instrumentaldevavandena devavandābhyām devavandaiḥ
Dativedevavandāya devavandābhyām devavandebhyaḥ
Ablativedevavandāt devavandābhyām devavandebhyaḥ
Genitivedevavandasya devavandayoḥ devavandānām
Locativedevavande devavandayoḥ devavandeṣu

Compound devavanda -

Adverb -devavandam -devavandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria