Declension table of ?devavandaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | devavandaḥ | devavandau | devavandāḥ |
Vocative | devavanda | devavandau | devavandāḥ |
Accusative | devavandam | devavandau | devavandān |
Instrumental | devavandena | devavandābhyām | devavandaiḥ |
Dative | devavandāya | devavandābhyām | devavandebhyaḥ |
Ablative | devavandāt | devavandābhyām | devavandebhyaḥ |
Genitive | devavandasya | devavandayoḥ | devavandānām |
Locative | devavande | devavandayoḥ | devavandeṣu |