Declension table of ?devavanda

Deva

MasculineSingularDualPlural
Nominativedevavandaḥ devavandau devavandāḥ
Vocativedevavanda devavandau devavandāḥ
Accusativedevavandam devavandau devavandān
Instrumentaldevavandena devavandābhyām devavandaiḥ
Dativedevavandāya devavandābhyām devavandebhyaḥ
Ablativedevavandāt devavandābhyām devavandebhyaḥ
Genitivedevavandasya devavandayoḥ devavandānām
Locativedevavande devavandayoḥ devavandeṣu

Compound devavanda -

Adverb -devavandam -devavandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria