Declension table of ?devavallabha

Deva

MasculineSingularDualPlural
Nominativedevavallabhaḥ devavallabhau devavallabhāḥ
Vocativedevavallabha devavallabhau devavallabhāḥ
Accusativedevavallabham devavallabhau devavallabhān
Instrumentaldevavallabhena devavallabhābhyām devavallabhaiḥ devavallabhebhiḥ
Dativedevavallabhāya devavallabhābhyām devavallabhebhyaḥ
Ablativedevavallabhāt devavallabhābhyām devavallabhebhyaḥ
Genitivedevavallabhasya devavallabhayoḥ devavallabhānām
Locativedevavallabhe devavallabhayoḥ devavallabheṣu

Compound devavallabha -

Adverb -devavallabham -devavallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria