Declension table of ?devavaktra

Deva

NeuterSingularDualPlural
Nominativedevavaktram devavaktre devavaktrāṇi
Vocativedevavaktra devavaktre devavaktrāṇi
Accusativedevavaktram devavaktre devavaktrāṇi
Instrumentaldevavaktreṇa devavaktrābhyām devavaktraiḥ
Dativedevavaktrāya devavaktrābhyām devavaktrebhyaḥ
Ablativedevavaktrāt devavaktrābhyām devavaktrebhyaḥ
Genitivedevavaktrasya devavaktrayoḥ devavaktrāṇām
Locativedevavaktre devavaktrayoḥ devavaktreṣu

Compound devavaktra -

Adverb -devavaktram -devavaktrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria