Declension table of ?devavadhū

Deva

FeminineSingularDualPlural
Nominativedevavadhūḥ devavadhvau devavadhvaḥ
Vocativedevavadhu devavadhvau devavadhvaḥ
Accusativedevavadhūm devavadhvau devavadhūḥ
Instrumentaldevavadhvā devavadhūbhyām devavadhūbhiḥ
Dativedevavadhvai devavadhūbhyām devavadhūbhyaḥ
Ablativedevavadhvāḥ devavadhūbhyām devavadhūbhyaḥ
Genitivedevavadhvāḥ devavadhvoḥ devavadhūnām
Locativedevavadhvām devavadhvoḥ devavadhūṣu

Compound devavadhu - devavadhū -

Adverb -devavadhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria