Declension table of ?devavacanā

Deva

FeminineSingularDualPlural
Nominativedevavacanā devavacane devavacanāḥ
Vocativedevavacane devavacane devavacanāḥ
Accusativedevavacanām devavacane devavacanāḥ
Instrumentaldevavacanayā devavacanābhyām devavacanābhiḥ
Dativedevavacanāyai devavacanābhyām devavacanābhyaḥ
Ablativedevavacanāyāḥ devavacanābhyām devavacanābhyaḥ
Genitivedevavacanāyāḥ devavacanayoḥ devavacanānām
Locativedevavacanāyām devavacanayoḥ devavacanāsu

Adverb -devavacanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria