Declension table of ?devavāyu

Deva

MasculineSingularDualPlural
Nominativedevavāyuḥ devavāyū devavāyavaḥ
Vocativedevavāyo devavāyū devavāyavaḥ
Accusativedevavāyum devavāyū devavāyūn
Instrumentaldevavāyunā devavāyubhyām devavāyubhiḥ
Dativedevavāyave devavāyubhyām devavāyubhyaḥ
Ablativedevavāyoḥ devavāyubhyām devavāyubhyaḥ
Genitivedevavāyoḥ devavāyvoḥ devavāyūnām
Locativedevavāyau devavāyvoḥ devavāyuṣu

Compound devavāyu -

Adverb -devavāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria