Declension table of ?devavāhana

Deva

NeuterSingularDualPlural
Nominativedevavāhanam devavāhane devavāhanāni
Vocativedevavāhana devavāhane devavāhanāni
Accusativedevavāhanam devavāhane devavāhanāni
Instrumentaldevavāhanena devavāhanābhyām devavāhanaiḥ
Dativedevavāhanāya devavāhanābhyām devavāhanebhyaḥ
Ablativedevavāhanāt devavāhanābhyām devavāhanebhyaḥ
Genitivedevavāhanasya devavāhanayoḥ devavāhanānām
Locativedevavāhane devavāhanayoḥ devavāhaneṣu

Compound devavāhana -

Adverb -devavāhanam -devavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria