Declension table of ?devavāhana

Deva

MasculineSingularDualPlural
Nominativedevavāhanaḥ devavāhanau devavāhanāḥ
Vocativedevavāhana devavāhanau devavāhanāḥ
Accusativedevavāhanam devavāhanau devavāhanān
Instrumentaldevavāhanena devavāhanābhyām devavāhanaiḥ
Dativedevavāhanāya devavāhanābhyām devavāhanebhyaḥ
Ablativedevavāhanāt devavāhanābhyām devavāhanebhyaḥ
Genitivedevavāhanasya devavāhanayoḥ devavāhanānām
Locativedevavāhane devavāhanayoḥ devavāhaneṣu

Compound devavāhana -

Adverb -devavāhanam -devavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria