Declension table of ?devavṛtti

Deva

FeminineSingularDualPlural
Nominativedevavṛttiḥ devavṛttī devavṛttayaḥ
Vocativedevavṛtte devavṛttī devavṛttayaḥ
Accusativedevavṛttim devavṛttī devavṛttīḥ
Instrumentaldevavṛttyā devavṛttibhyām devavṛttibhiḥ
Dativedevavṛttyai devavṛttaye devavṛttibhyām devavṛttibhyaḥ
Ablativedevavṛttyāḥ devavṛtteḥ devavṛttibhyām devavṛttibhyaḥ
Genitivedevavṛttyāḥ devavṛtteḥ devavṛttyoḥ devavṛttīnām
Locativedevavṛttyām devavṛttau devavṛttyoḥ devavṛttiṣu

Compound devavṛtti -

Adverb -devavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria