Declension table of ?devatyā

Deva

FeminineSingularDualPlural
Nominativedevatyā devatye devatyāḥ
Vocativedevatye devatye devatyāḥ
Accusativedevatyām devatye devatyāḥ
Instrumentaldevatyayā devatyābhyām devatyābhiḥ
Dativedevatyāyai devatyābhyām devatyābhyaḥ
Ablativedevatyāyāḥ devatyābhyām devatyābhyaḥ
Genitivedevatyāyāḥ devatyayoḥ devatyānām
Locativedevatyāyām devatyayoḥ devatyāsu

Adverb -devatyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria