Declension table of ?devatya

Deva

MasculineSingularDualPlural
Nominativedevatyaḥ devatyau devatyāḥ
Vocativedevatya devatyau devatyāḥ
Accusativedevatyam devatyau devatyān
Instrumentaldevatyena devatyābhyām devatyaiḥ devatyebhiḥ
Dativedevatyāya devatyābhyām devatyebhyaḥ
Ablativedevatyāt devatyābhyām devatyebhyaḥ
Genitivedevatyasya devatyayoḥ devatyānām
Locativedevatye devatyayoḥ devatyeṣu

Compound devatya -

Adverb -devatyam -devatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria