Declension table of devatva

Deva

NeuterSingularDualPlural
Nominativedevatvam devatve devatvāni
Vocativedevatva devatve devatvāni
Accusativedevatvam devatve devatvāni
Instrumentaldevatvena devatvābhyām devatvaiḥ
Dativedevatvāya devatvābhyām devatvebhyaḥ
Ablativedevatvāt devatvābhyām devatvebhyaḥ
Genitivedevatvasya devatvayoḥ devatvānām
Locativedevatve devatvayoḥ devatveṣu

Compound devatva -

Adverb -devatvam -devatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria