Declension table of ?devattā

Deva

FeminineSingularDualPlural
Nominativedevattā devatte devattāḥ
Vocativedevatte devatte devattāḥ
Accusativedevattām devatte devattāḥ
Instrumentaldevattayā devattābhyām devattābhiḥ
Dativedevattāyai devattābhyām devattābhyaḥ
Ablativedevattāyāḥ devattābhyām devattābhyaḥ
Genitivedevattāyāḥ devattayoḥ devattānām
Locativedevattāyām devattayoḥ devattāsu

Adverb -devattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria